Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যঃ পাপাচাৰং কৰোতি স শযতানাৎ জাতো যতঃ শযতান আদিতঃ পাপাচাৰী শযতানস্য কৰ্ম্মণাং লোপাৰ্থমেৱেশ্ৱৰস্য পুত্ৰঃ প্ৰাকাশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যঃ পাপাচারং করোতি স শযতানাৎ জাতো যতঃ শযতান আদিতঃ পাপাচারী শযতানস্য কর্ম্মণাং লোপার্থমেৱেশ্ৱরস্য পুত্রঃ প্রাকাশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယး ပါပါစာရံ ကရောတိ သ ၑယတာနာတ် ဇာတော ယတး ၑယတာန အာဒိတး ပါပါစာရီ ၑယတာနသျ ကရ္မ္မဏာံ လောပါရ္ထမေဝေၑွရသျ ပုတြး ပြာကာၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:8
26 अन्तरसन्दर्भाः  

kintavaha.m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya.m yu.smaaka.m sannidhimaagatavat|


k.setra.m jagat, bhadrabiijaanii raajyasya santaanaa.h,


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|


sa jiivanasvaruupa.h prakaa"sata vaya nca ta.m d.r.s.tavantastamadhi saak.sya.m dadma"sca, ya"sca pitu.h sannidhaavavarttataasmaaka.m samiipe prakaa"sata ca tam anantajiivanasvaruupa.m vaya.m yu.smaan j naapayaama.h|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्