Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियबालकाः, कश्चिद् युष्माकं भ्रमं न जनयेत्, यः कश्चिद् धर्म्माचारं करोति स तादृग् धार्म्मिको भवति यादृक् स धाम्मिको ऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযবালকাঃ, কশ্চিদ্ যুষ্মাকং ভ্ৰমং ন জনযেৎ, যঃ কশ্চিদ্ ধৰ্ম্মাচাৰং কৰোতি স তাদৃগ্ ধাৰ্ম্মিকো ভৱতি যাদৃক্ স ধাম্মিকো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযবালকাঃ, কশ্চিদ্ যুষ্মাকং ভ্রমং ন জনযেৎ, যঃ কশ্চিদ্ ধর্ম্মাচারং করোতি স তাদৃগ্ ধার্ম্মিকো ভৱতি যাদৃক্ স ধাম্মিকো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယဗာလကား, ကၑ္စိဒ် ယုၐ္မာကံ ဘြမံ န ဇနယေတ်, ယး ကၑ္စိဒ် ဓရ္မ္မာစာရံ ကရောတိ သ တာဒၖဂ် ဓာရ္မ္မိကော ဘဝတိ ယာဒၖက် သ ဓာမ္မိကော 'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:7
28 अन्तरसन्दर्भाः  

apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


va.m"se traataarameka.m sa samutpaaditavaan svayam|


yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|


vyavasthaa"srotaara ii"svarasya samiipe ni.spaapaa bhavi.syantiiti nahi kintu vyavasthaacaari.na eva sapu.nyaa bhavi.syanti|


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


yasmai cebraahiim sarvvadravyaa.naa.m da"samaa.m"sa.m dattavaan sa malkii.sedak svanaamno.arthena prathamato dharmmaraaja.h pa"scaat "saalamasya raajaarthata.h "saantiraajo bhavati|


apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


ye janaa yu.smaan bhraamayanti taanadhyaham ida.m likhitavaan|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


he mama priyabaalakaa.h, vaakyena jihvayaa vaasmaabhi.h prema na karttavya.m kintu kaaryye.na satyatayaa caiva|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्