Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ya.h ka"scit paapam aacarati sa vyavasthaala"nghana.m karoti yata.h paapameva vyavasthaala"nghana.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चित् पापम् आचरति स व्यवस्थालङ्घनं करोति यतः पापमेव व्यवस्थालङ्घनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিৎ পাপম্ আচৰতি স ৱ্যৱস্থালঙ্ঘনং কৰোতি যতঃ পাপমেৱ ৱ্যৱস্থালঙ্ঘনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিৎ পাপম্ আচরতি স ৱ্যৱস্থালঙ্ঘনং করোতি যতঃ পাপমেৱ ৱ্যৱস্থালঙ্ঘনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိတ် ပါပမ် အာစရတိ သ ဝျဝသ္ထာလင်္ဃနံ ကရောတိ ယတး ပါပမေဝ ဝျဝသ္ထာလင်္ဃနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataH pApamEva vyavasthAlagghanaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:4
17 अन्तरसन्दर्भाः  

tasmaat yo jana etaasaam aaj naanaam atik.sudraam ekaaj naamapii la.mghate manujaa.m nca tathaiva "sik.sayati, sa svargiiyaraajye sarvvebhya.h k.sudratvena vikhyaasyate, kintu yo janastaa.m paalayati, tathaiva "sik.sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate|


tadaa paulastamavadat, he bahi.spari.sk.rta, ii"svarastvaa.m praharttum udyatosti, yato vyavasthaanusaare.na vicaarayitum upavi"sya vyavasthaa.m la"nghitvaa maa.m praharttum aaj naapayasi|


ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


sarvva evaadharmma.h paapa.m kintu sarvvapaa.mpa m.rtyujanaka.m nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्