Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মিন্ এষা প্ৰত্যাশা যস্য কস্যচিদ্ ভৱতি স স্ৱং তথা পৱিত্ৰং কৰোতি যথা স পৱিত্ৰো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মিন্ এষা প্রত্যাশা যস্য কস্যচিদ্ ভৱতি স স্ৱং তথা পৱিত্রং করোতি যথা স পৱিত্রো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မိန် ဧၐာ ပြတျာၑာ ယသျ ကသျစိဒ် ဘဝတိ သ သွံ တထာ ပဝိတြံ ကရောတိ ယထာ သ ပဝိတြော 'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:3
21 अन्तरसन्दर्भाः  

tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


ata eva sa yathaa dayaalu ryuuyamapi taad.r"saa dayaalavo bhavata|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


apara yii"saayiyo.api lilekha, yii"sayasya tu yat muula.m tat prakaa"si.syate tadaa| sarvvajaatiiyan.r.naa nca "saasaka.h samude.syati| tatraanyade"silokai"sca pratyaa"saa prakari.syate||


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


ii"svarasya samiipavarttino bhavata tena sa yu.smaaka.m samiipavarttii bhavi.syati| he paapina.h, yuuya.m svakaraan pari.skurudhva.m| he dvimanolokaa.h, yuuya.m svaanta.hkara.naani "suciini kurudhva.m|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्