Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 ya"sca tasyaaj naa.h paalayati sa tasmin ti.s.thati tasmin so.api ti.s.thati; sa caasmaan yam aatmaana.m dattavaan tasmaat so .asmaasu ti.s.thatiiti jaaniima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যশ্চ তস্যাজ্ঞাঃ পালযতি স তস্মিন্ তিষ্ঠতি তস্মিন্ সোঽপি তিষ্ঠতি; স চাস্মান্ যম্ আত্মানং দত্তৱান্ তস্মাৎ সো ঽস্মাসু তিষ্ঠতীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যশ্চ তস্যাজ্ঞাঃ পালযতি স তস্মিন্ তিষ্ঠতি তস্মিন্ সোঽপি তিষ্ঠতি; স চাস্মান্ যম্ আত্মানং দত্তৱান্ তস্মাৎ সো ঽস্মাসু তিষ্ঠতীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယၑ္စ တသျာဇ္ဉား ပါလယတိ သ တသ္မိန် တိၐ္ဌတိ တသ္မိန် သော'ပိ တိၐ္ဌတိ; သ စာသ္မာန် ယမ် အာတ္မာနံ ဒတ္တဝါန် တသ္မာတ် သော 'သ္မာသု တိၐ္ဌတီတိ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:24
21 अन्तरसन्दर्भाः  

kintu yadi karomi tarhi mayi yu.smaabhi.h pratyaye na k.rte.api kaaryye pratyaya.h kriyataa.m, tato mayi pitaastiiti pitaryyaham asmiiti ca k.saatvaa vi"svasi.syatha|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


aparam asmadantarvaasinaa pavitre.naatmanaa taamuttamaam upanidhi.m gopaya|


aadito yu.smaabhi ryat "sruta.m tad yu.smaasu ti.s.thatu, aadita.h "sruta.m vaakya.m yadi yu.smaasu ti.s.thati, tarhi yuuyamapi putre pitari ca sthaasyatha|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


ya.h ka"scit tasya vaakya.m paalayati tasmin ii"svarasya prema satyaruupe.na sidhyati vaya.m tasmin varttaamahe tad etenaavagacchaama.h|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


he priyatamaa.h, vaya.m paraspara.m prema karavaama, yata.h prema ii"svaraat jaayate, apara.m ya.h ka"scit prema karoti sa ii"svaraat jaata ii"svara.m vetti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्