Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yato .asmadanta.hkara.na.m yadyasmaan duu.sayati tarhyasmadanta.h kara.naad ii"svaro mahaan sarvvaj na"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতো ঽস্মদন্তঃকৰণং যদ্যস্মান্ দূষযতি তৰ্হ্যস্মদন্তঃ কৰণাদ্ ঈশ্ৱৰো মহান্ সৰ্ৱ্ৱজ্ঞশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতো ঽস্মদন্তঃকরণং যদ্যস্মান্ দূষযতি তর্হ্যস্মদন্তঃ করণাদ্ ঈশ্ৱরো মহান্ সর্ৱ্ৱজ্ঞশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတော 'သ္မဒန္တးကရဏံ ယဒျသ္မာန် ဒူၐယတိ တရှျသ္မဒန္တး ကရဏာဒ် ဤၑွရော မဟာန် သရွွဇ္ဉၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yatO 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:20
23 अन्तरसन्दर्भाः  

pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


taa.m katha.m "srutvaa te svasvamanasi prabodha.m praapya jye.s.thaanukrama.m ekaika"sa.h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da.n.daayamaanaa saa yo.saa ca sthitaa|


etadvaakye "srute te.saa.m h.rdayaani viddhaanyabhavan tataste taan hantu.m mantritavanta.h|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


mayaa kimapyaparaaddhamityaha.m na vedmi kintvetena mama niraparaadhatva.m na ni"sciiyate prabhureva mama vicaarayitaasti|


yatastaad.r"so jano vipathagaamii paapi.s.tha aatmado.saka"sca bhavatiiti tvayaa j naayataa.m|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre.s.thasya kasyaapyaparasya naamnaa "sapatha.m karttu.m naa"saknot, ato heto.h svanaamnaa "sapatha.m k.rtvaa tenokta.m yathaa,


etena vaya.m yat satyamatasambandhiiyaastat jaaniimastasya saak.saat svaanta.hkara.naani saantvayitu.m "sak.syaama"sca|


he priyatamaa.h, asmadanta.hkara.na.m yadyasmaan na duu.sayati tarhi vayam ii"svarasya saak.saat pratibhaanvitaa bhavaama.h|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्