Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে প্ৰিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱৰস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্ৰকাশিতং কিন্তু প্ৰকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভিৰ্দৰ্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে প্রিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱরস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্রকাশিতং কিন্তু প্রকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভির্দর্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ ပြိယတမား, ဣဒါနီံ ဝယမ် ဤၑွရသျ သန္တာနာ အာသ္မဟေ ပၑ္စာတ် ကိံ ဘဝိၐျာမသ္တဒ် အဒျာပျပြကာၑိတံ ကိန္တု ပြကာၑံ ဂတေ ဝယံ တသျ သဒၖၑာ ဘဝိၐျာမိ ဣတိ ဇာနီမး, ယတး သ ယာဒၖၑော 'သ္တိ တာဒၖၑော 'သ္မာဘိရ္ဒရ္ၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:2
37 अन्तरसन्दर्भाः  

nirmmalah.rdayaa manujaa"sca dhanyaa.h, yasmaat ta ii"scara.m drak.syanti|


te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|


tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|


kintvasmaasu yo bhaaviivibhava.h prakaa"si.syate tasya samiipe varttamaanakaaliina.m du.hkhamaha.m t.r.naaya manye|


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


idaaniim abhramadhyenaaspa.s.ta.m dar"sanam asmaabhi rlabhyate kintu tadaa saak.saat dar"sana.m lapsyate| adhunaa mama j naanam alpi.s.tha.m kintu tadaaha.m yathaavagamyastathaivaavagato bhavi.syaami|


m.r.nmayasya ruupa.m yadvad asmaabhi rdhaarita.m tadvat svargiiyasya ruupamapi dhaarayi.syate|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


he priyatamaa.h, yu.smaan pratyaha.m nuutanaamaaj naa.m likhaamiiti nahi kintvaadito yu.smaabhi rlabdhaa.m puraatanaamaaj naa.m likhaami| aadito yu.smaabhi ryad vaakya.m "sruta.m saa puraatanaaj naa|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


he priyatamaa.h, asmadanta.hkara.na.m yadyasmaan na duu.sayati tarhi vayam ii"svarasya saak.saat pratibhaanvitaa bhavaama.h|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


tasya vadanadar"sana.m praapsyanti bhaale.su ca tasya naama likhita.m bhavi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्