Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 vaya.m m.rtyum uttiiryya jiivana.m praaptavantastad bhraat.r.su premakara.naat jaaniima.h| bhraatari yo na priiyate sa m.rtyau ti.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱযং মৃত্যুম্ উত্তীৰ্য্য জীৱনং প্ৰাপ্তৱন্তস্তদ্ ভ্ৰাতৃষু প্ৰেমকৰণাৎ জানীমঃ| ভ্ৰাতৰি যো ন প্ৰীযতে স মৃত্যৌ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱযং মৃত্যুম্ উত্তীর্য্য জীৱনং প্রাপ্তৱন্তস্তদ্ ভ্রাতৃষু প্রেমকরণাৎ জানীমঃ| ভ্রাতরি যো ন প্রীযতে স মৃত্যৌ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝယံ မၖတျုမ် ဥတ္တီရျျ ဇီဝနံ ပြာပ္တဝန္တသ္တဒ် ဘြာတၖၐု ပြေမကရဏာတ် ဇာနီမး၊ ဘြာတရိ ယော န ပြီယတေ သ မၖတျော် တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:14
31 अन्तरसन्दर्भाः  

tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


yata.h sosmajjaatiiye.su loke.su priiyate tathaasmatk.rte bhajanageha.m nirmmitavaan|


tenaiva yadi paraspara.m priiyadhve tarhi lak.sa.nenaanena yuuya.m mama "si.syaa iti sarvve j naatu.m "sak.syanti|


aha.m yu.smaasu yathaa priiye yuuyamapi paraspara.m tathaa priiyadhvam e.saa mamaaj naa|


yuuya.m paraspara.m priiyadhvam aham ityaaj naapayaami|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


prabhau yii"sau yu.smaaka.m vi"svaasa.h sarvve.su pavitraloke.su prema caasta iti vaarttaa.m "srutvaahamapi


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


bhraat.r.su premakara.namadhi yu.smaan prati mama likhana.m ni.sprayojana.m yato yuuya.m paraspara.m premakara.naaye"svara"sik.sitaa lokaa aadhve|


bhraat.r.su prema ti.s.thatu| atithisevaa yu.smaabhi rna vismaryyataa.m


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


ii"svaraputrasya naamni yu.smaan pratyetaani mayaa likhitaani tasyaabhipraayo .aya.m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca|


vayam ii"svarasya santaane.su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa.h paalayaama"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्