Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পাপাত্মতো জাতো যঃ কাবিল্ স্ৱভ্ৰাতৰং হতৱান্ তৎসদৃশৈৰস্মাভি ৰ্ন ভৱিতৱ্যং| স কস্মাৎ কাৰণাৎ তং হতৱান্? তস্য কৰ্ম্মাণি দুষ্টানি তদ্ভ্ৰাতুশ্চ কৰ্ম্মাণি ধৰ্ম্মাণ্যাসন্ ইতি কাৰণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পাপাত্মতো জাতো যঃ কাবিল্ স্ৱভ্রাতরং হতৱান্ তৎসদৃশৈরস্মাভি র্ন ভৱিতৱ্যং| স কস্মাৎ কারণাৎ তং হতৱান্? তস্য কর্ম্মাণি দুষ্টানি তদ্ভ্রাতুশ্চ কর্ম্মাণি ধর্ম্মাণ্যাসন্ ইতি কারণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပါပါတ္မတော ဇာတော ယး ကာဗိလ် သွဘြာတရံ ဟတဝါန် တတ္သဒၖၑဲရသ္မာဘိ ရ္န ဘဝိတဝျံ၊ သ ကသ္မာတ် ကာရဏာတ် တံ ဟတဝါန်? တသျ ကရ္မ္မာဏိ ဒုၐ္ဋာနိ တဒ္ဘြာတုၑ္စ ကရ္မ္မာဏိ ဓရ္မ္မာဏျာသန် ဣတိ ကာရဏာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:12
31 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


k.setra.m jagat, bhadrabiijaanii raajyasya santaanaa.h,


tena satpuru.sasya haabilo raktapaatamaarabhya berikhiya.h putra.m ya.m sikhariya.m yuuya.m mandirayaj navedyo rmadhye hatavanta.h, tadiiya"so.nitapaata.m yaavad asmin de"se yaavataa.m saadhupuru.saa.naa.m "so.nitapaato .abhavat tat sarvve.saamaagasaa.m da.n.daa yu.smaasu vartti.syante|


tato.adhipatiravaadiit, kuta.h? ki.m tenaaparaaddha.m? kintu te punarucai rjagadu.h, sa kru"sena vidhyataa.m|


apara.m yuuya.m sa.mlaapasamaye kevala.m bhavatiiti na bhavatiiti ca vadata yata ito.adhika.m yat tat paapaatmano jaayate|


jagata.h s.r.s.timaarabhya p.rthivyaa.m bhavi.syadvaadinaa.m yatiraktapaataa jaataastatiinaam aparaadhada.n.daa e.saa.m varttamaanalokaanaa.m bhavi.syanti, yu.smaanaha.m ni"scita.m vadaami sarvve da.n.daa va.m"sasyaasya bhavi.syanti|


yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


ii"svarasya mukhaat satya.m vaakya.m "srutvaa yu.smaan j naapayaami yoha.m ta.m maa.m hantu.m ce.s.tadhve ibraahiim etaad.r"sa.m karmma na cakaara|


yuuya.m svasvapitu.h karmmaa.ni kurutha tadaa tairuktta.m na vaya.m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara.h


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


vi"svaasena haabil ii"svaramuddi"sya kaabila.h "sre.s.tha.m balidaana.m k.rtavaan tasmaacce"svare.na tasya daanaanyadhi pramaa.ne datte sa dhaarmmika ityasya pramaa.na.m labdhavaan tena vi"svaasena ca sa m.rta.h san adyaapi bhaa.sate|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्