Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yatastasya ya aade"sa aadito yu.smaabhi.h "sruta.h sa e.sa eva yad asmaabhi.h paraspara.m prema karttavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतस्तस्य य आदेश आदितो युष्माभिः श्रुतः स एष एव यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতস্তস্য য আদেশ আদিতো যুষ্মাভিঃ শ্ৰুতঃ স এষ এৱ যদ্ অস্মাভিঃ পৰস্পৰং প্ৰেম কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতস্তস্য য আদেশ আদিতো যুষ্মাভিঃ শ্রুতঃ স এষ এৱ যদ্ অস্মাভিঃ পরস্পরং প্রেম কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတသ္တသျ ယ အာဒေၑ အာဒိတော ယုၐ္မာဘိး ၑြုတး သ ဧၐ ဧဝ ယဒ် အသ္မာဘိး ပရသ္ပရံ ပြေမ ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:11
16 अन्तरसन्दर्भाः  

tadaa yii"su rbhojanaasanaad utthaaya gaatravastra.m mocayitvaa gaatramaarjanavastra.m g.rhiitvaa tena svaka.tim abadhnaat,


aha.m yu.smaasu yathaa priiye yuuyamapi paraspara.m tathaa priiyadhvam e.saa mamaaj naa|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


bhraat.r.su premakara.namadhi yu.smaan prati mama likhana.m ni.sprayojana.m yato yuuya.m paraspara.m premakara.naaye"svara"sik.sitaa lokaa aadhve|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


vaya.m yaa.m vaarttaa.m tasmaat "srutvaa yu.smaan j naapayaama.h seyam| ii"svaro jyotistasmin andhakaarasya le"so.api naasti|


he priyatamaa.h, asmaasu yadii"svare.naitaad.r"sa.m prema k.rta.m tarhi paraspara.m prema karttum asmaakamapyucita.m|


ata ii"svare ya.h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|


he priyatamaa.h, vaya.m paraspara.m prema karavaama, yata.h prema ii"svaraat jaayate, apara.m ya.h ka"scit prema karoti sa ii"svaraat jaata ii"svara.m vetti ca|


saamprata nca he kuriye, naviinaa.m kaa ncid aaj naa.m na likhannaham aadito labdhaam aaj naa.m likhan tvaam ida.m vinaye yad asmaabhi.h paraspara.m prema karttavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्