Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 ye janaa yu.smaan bhraamayanti taanadhyaham ida.m likhitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যে জনা যুষ্মান্ ভ্ৰামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যে জনা যুষ্মান্ ভ্রামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယေ ဇနာ ယုၐ္မာန် ဘြာမယန္တိ တာနဓျဟမ် ဣဒံ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:26
12 अन्तरसन्दर्भाः  

yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्