Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 sa.msaarastadiiyaabhilaa.sa"sca vyatyeti kintu ya ii"svarasye.s.ta.m karoti so .anantakaala.m yaavat ti.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সংসাৰস্তদীযাভিলাষশ্চ ৱ্যত্যেতি কিন্তু য ঈশ্ৱৰস্যেষ্টং কৰোতি সো ঽনন্তকালং যাৱৎ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সংসারস্তদীযাভিলাষশ্চ ৱ্যত্যেতি কিন্তু য ঈশ্ৱরস্যেষ্টং করোতি সো ঽনন্তকালং যাৱৎ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သံသာရသ္တဒီယာဘိလာၐၑ္စ ဝျတျေတိ ကိန္တု ယ ဤၑွရသျေၐ္ဋံ ကရောတိ သော 'နန္တကာလံ ယာဝတ် တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:17
28 अन्तरसन्दर्भाः  

etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


ya.h ka"scid ii"svarasye.s.taa.m kriyaa.m karoti sa eva mama bhraataa bhaginii maataa ca|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


ye ca sa.msaare caranti tai rnaaticaritavya.m yata ihaleाkasya kautuko vicalati|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


"sva.h ki.m gha.ti.syate tad yuuya.m na jaaniitha yato jiivana.m vo bhavet kiid.rk tattu baa.spasvaruupaka.m, k.sa.namaatra.m bhaved d.r"sya.m lupyate ca tata.h para.m|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्