Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি স্ৱপাপানি স্ৱীকুৰ্ম্মহে তৰ্হি স ৱিশ্ৱাস্যো যাথাৰ্থিকশ্চাস্তি তস্মাদ্ অস্মাকং পাপানি ক্ষমিষ্যতে সৰ্ৱ্ৱস্মাদ্ অধৰ্ম্মাচ্চাস্মান্ শুদ্ধযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি স্ৱপাপানি স্ৱীকুর্ম্মহে তর্হি স ৱিশ্ৱাস্যো যাথার্থিকশ্চাস্তি তস্মাদ্ অস্মাকং পাপানি ক্ষমিষ্যতে সর্ৱ্ৱস্মাদ্ অধর্ম্মাচ্চাস্মান্ শুদ্ধযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ သွပါပါနိ သွီကုရ္မ္မဟေ တရှိ သ ဝိၑွာသျော ယာထာရ္ထိကၑ္စာသ္တိ တသ္မာဒ် အသ္မာကံ ပါပါနိ က္ၐမိၐျတေ သရွွသ္မာဒ် အဓရ္မ္မာစ္စာသ္မာန် ၑုဒ္ဓယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:9
37 अन्तरसन्दर्भाः  

sviiya.m sviiya.m duritam a"ngiik.rtya tasyaa.m yarddani tena majjitaa babhuuvu.h|


tato yihuudaade"sayiruu"saalamnagaranivaasina.h sarvve lokaa bahi rbhuutvaa tasya samiipamaagatya svaani svaani paapaanya"ngiik.rtya yarddananadyaa.m tena majjitaa babhuuvu.h|


kintu sa tad apahnutyaavaadiit he naari tamaha.m na paricinomi|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


ye.saamaneke.saa.m lokaanaa.m pratiitirajaayata ta aagatya svai.h k.rtaa.h kriyaa.h prakaa"saruupe.naa"ngiik.rtavanta.h|


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


ya ii"svara.h svaputrasyaasmatprabho ryii"sukhrii.s.tasyaa.m"sina.h karttu.m yu.smaan aahuutavaan sa vi"svasaniiya.h|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara.naaya "sakti.m praapya putravatyabhavat, yata.h saa pratij naakaari.na.m vi"svaasyam amanyata|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्