Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকাৰে চৰামস্তৰ্হি সত্যাচাৰিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকারে চরামস্তর্হি সত্যাচারিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ တေန သဟာံၑိန ဣတိ ဂဒိတွာ ယဒျန္ဓာကာရေ စရာမသ္တရှိ သတျာစာရိဏော န သန္တော 'နၖတဝါဒိနော ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:6
25 अन्तरसन्दर्भाः  

tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


kintu raatrau gacchan skhalati yato hetostatra diipti rnaasti|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


yuuya.m ta.m naavagacchatha kintvaha.m tamavagacchaami ta.m naavagacchaamiiti vaakya.m yadi vadaami tarhi yuuyamiva m.r.saabhaa.sii bhavaami kintvaha.m tamavagacchaami tadaak.saamapi g.rhlaami|


ka.thoramanasaa.m kaapa.tyaad an.rtavaadinaa.m vivaahani.sedhakaanaa.m bhak.syavi"se.sani.sedhakaanaa nca


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


yuuya.m saku"sala.m gatvo.s.nagaatraa bhavata t.rpyata ceti tarhyetena ki.m phala.m?


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


vayam ak.rtapaapaa iti yadi vadaamastarhi tam an.rtavaadina.m kurmmastasya vaakya ncaasmaakam antare na vidyate|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


vaya.m ni.spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama.h satyamata ncaasmaakam antare na vidyate|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्