Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 apara nca yu.smaakam aanando yat sampuur.no bhaved tadartha.m vayam etaani likhaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰঞ্চ যুষ্মাকম্ আনন্দো যৎ সম্পূৰ্ণো ভৱেদ্ তদৰ্থং ৱযম্ এতানি লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরঞ্চ যুষ্মাকম্ আনন্দো যৎ সম্পূর্ণো ভৱেদ্ তদর্থং ৱযম্ এতানি লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရဉ္စ ယုၐ္မာကမ် အာနန္ဒော ယတ် သမ္ပူရ္ဏော ဘဝေဒ် တဒရ္ထံ ဝယမ် ဧတာနိ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:4
10 अन्तरसन्दर्भाः  

yu.smannimitta.m mama ya aahlaada.h sa yathaa cira.m ti.s.thati yu.smaakam aananda"sca yathaa puuryyate tadartha.m yu.smabhyam etaa.h kathaa atrakatham|


puurvve mama naamnaa kimapi naayaacadhva.m, yaacadhva.m tata.h praapsyatha tasmaad yu.smaaka.m sampuur.naanando jani.syate|


yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


yu.smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa.m tat karttu.m necchaami, yato .asmaakam aanando yathaa sampuur.no bhavi.syati tathaa yu.smatsamiipamupasthaayaaha.m sammukhiibhuuya yu.smaabhi.h sambhaa.si.sya iti pratyaa"saa mamaaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्