1 कुरिन्थियों 9:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 kimaha.m kevalaa.m maanu.sikaa.m vaaca.m vadaami? vyavasthaayaa.m kimetaad.r"sa.m vacana.m na vidyate? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 কিমহং কেৱলাং মানুষিকাং ৱাচং ৱদামি? ৱ্যৱস্থাযাং কিমেতাদৃশং ৱচনং ন ৱিদ্যতে? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 কিমহং কেৱলাং মানুষিকাং ৱাচং ৱদামি? ৱ্যৱস্থাযাং কিমেতাদৃশং ৱচনং ন ৱিদ্যতে? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ကိမဟံ ကေဝလာံ မာနုၐိကာံ ဝါစံ ဝဒါမိ? ဝျဝသ္ထာယာံ ကိမေတာဒၖၑံ ဝစနံ န ဝိဒျတေ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAM kimEtAdRzaM vacanaM na vidyatE? अध्यायं द्रष्टव्यम् |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|