Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 nijadhanavyayena ka.h sa.mgraama.m karoti? ko vaa draak.saak.setra.m k.rtvaa tatphalaani na bhu"nkte? ko vaa pa"suvraja.m paalayan tatpayo na pivati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 নিজধনৱ্যযেন কঃ সংগ্ৰামং কৰোতি? কো ৱা দ্ৰাক্ষাক্ষেত্ৰং কৃৎৱা তৎফলানি ন ভুঙ্ক্তে? কো ৱা পশুৱ্ৰজং পালযন্ তৎপযো ন পিৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 নিজধনৱ্যযেন কঃ সংগ্রামং করোতি? কো ৱা দ্রাক্ষাক্ষেত্রং কৃৎৱা তৎফলানি ন ভুঙ্ক্তে? কো ৱা পশুৱ্রজং পালযন্ তৎপযো ন পিৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 နိဇဓနဝျယေန ကး သံဂြာမံ ကရောတိ? ကော ဝါ ဒြာက္ၐာက္ၐေတြံ ကၖတွာ တတ္ဖလာနိ န ဘုင်္က္တေ? ကော ဝါ ပၑုဝြဇံ ပါလယန် တတ္ပယော န ပိဝတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:7
16 अन्तरसन्दर्भाः  

yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्