Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 saa.msaarika"sramasya parityaagaat ki.m kevalamaha.m bar.nabbaa"sca nivaaritau?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সাংসাৰিকশ্ৰমস্য পৰিত্যাগাৎ কিং কেৱলমহং বৰ্ণব্বাশ্চ নিৱাৰিতৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সাংসারিকশ্রমস্য পরিত্যাগাৎ কিং কেৱলমহং বর্ণব্বাশ্চ নিৱারিতৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သာံသာရိကၑြမသျ ပရိတျာဂါတ် ကိံ ကေဝလမဟံ ဗရ္ဏဗ္ဗာၑ္စ နိဝါရိတော်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:6
15 अन्तरसन्दर्भाः  

iti vaarttaayaa.m yiruu"saalamasthama.n.daliiyalokaanaa.m kar.nagocariibhuutaayaam aantiyakhiyaanagara.m gantu te bar.nabbaa.m prairayan|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


te bar.nabbaa.m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta.m markuriyam avadan|


tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


atra yadi ka"scid vivaditum icchet tarhyasmaakam ii"svariiyasamitiinaa nca taad.r"sii riiti rna vidyate|


yu.smaaka.m sevanaayaaham anyasamitibhyo bh.rti g.rhlan dhanamapah.rtavaan,


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्