Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অন্যে প্ৰেৰিতাঃ প্ৰভো ৰ্ভ্ৰাতৰৌ কৈফাশ্চ যৎ কুৰ্ৱ্ৱন্তি তদ্ৱৎ কাঞ্চিৎ ধৰ্ম্মভগিনীং ৱ্যূহ্য তযা সাৰ্দ্ধং পৰ্য্যটিতুং ৱযং কিং ন শক্নুমঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অন্যে প্রেরিতাঃ প্রভো র্ভ্রাতরৌ কৈফাশ্চ যৎ কুর্ৱ্ৱন্তি তদ্ৱৎ কাঞ্চিৎ ধর্ম্মভগিনীং ৱ্যূহ্য তযা সার্দ্ধং পর্য্যটিতুং ৱযং কিং ন শক্নুমঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနျေ ပြေရိတား ပြဘော ရ္ဘြာတရော် ကဲဖာၑ္စ ယတ် ကုရွွန္တိ တဒွတ် ကာဉ္စိတ် ဓရ္မ္မဘဂိနီံ ဝျူဟျ တယာ သာရ္ဒ္ဓံ ပရျျဋိတုံ ဝယံ ကိံ န ၑက္နုမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:5
25 अन्तरसन्दर्भाः  

kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?


anantara.m yii"su.h pitarasya gehamupasthaaya jvare.na pii.ditaa.m "sayaniiyasthitaa.m tasya "sva"sruu.m viik.saa ncakre|


tadaa pitarasya "sva"sruurjvarapii.ditaa "sayyaayaamaasta iti te ta.m jha.titi vij naapayaa ncakru.h|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


mathi.h thomaa aalphiiyasya putro yaakuub jvalantanaamnaa khyaata.h "simon


kintu janataasambaadhaat tatsannidhi.m praaptu.m na "seku.h| tatpa"scaat tava maataa bhraatara"sca tvaa.m saak.saat cikiir.santo bahisti.s.thanatiiti vaarttaayaa.m tasmai kathitaayaa.m


pa"scaat sa ta.m yi"so.h samiipam aanayat| tadaa yii"susta.m d.r.s.tvaavadat tva.m yuunasa.h putra.h "simon kintu tvannaamadheya.m kaiphaa.h vaa pitara.h arthaat prastaro bhavi.syati|


tata.h param sa nijamaatrubhraatrus"si.syai.h saarddh.m kapharnaahuumam aagamat kintu tatra bahuudinaani aati.s.that|


pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|


ki.mkriiyaanagariiyadharmmasamaajasya paricaarikaa yaa phaibiinaamikaasmaaka.m dharmmabhaginii tasyaa.h k.rte.aha.m yu.smaan nivedayaami,


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


avi"svaasii jano yadi vaa p.rthag bhavati tarhi p.rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare.na "saantaye samaahuutaa.h|


yaavatkaala.m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti.s.thati kintu patyau mahaanidraa.m gate saa muktiibhuuya yamabhila.sati tena saha tasyaa vivaaho bhavitu.m "saknoti, kintvetat kevala.m prabhubhaktaanaa.m madhye|


yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo.anyena caanyo vara itthamekaikena svakiiyavaro labdha.h|


aparam ak.rtavivaahaan vidhavaa"sca prati mamaitannivedana.m mameva te.saamavasthiti rbhadraa;


kintu ta.m prabho rbhraatara.m yaakuuba nca vinaa preritaanaa.m naanya.m kamapyapa"sya.m|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


bhuutasvaruupaa.naa.m "sik.saayaa.m bhramakaatmanaa.m vaakye.su ca manaa.msi nive"sya dharmmaad bhra.m"si.syante| taani tu bhak.syaa.ni vi"svaasinaa.m sviik.rtasatyadharmmaa.naa nca dhanyavaadasahitaaya bhogaaye"svare.na sas.rjire|


v.rddhaa.h striya"sca maat.rniva yuvatii"sca puur.na"sucitvena bhaginiiriva vinayasva|


tasmaad yo naro .anindita ekasyaa yo.sita.h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do.se.naaliptaanaa nca santaanaanaa.m janako bhavati sa eva yogya.h|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्