Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ki.m vaa sarvvathaasmaaka.m k.rte tadvacana.m tenokta.m? asmaakameva k.rte tallikhita.m| ya.h k.setra.m kar.sati tena pratyaa"saayuktena kar.s.tavya.m, ya"sca "sasyaani marddayati tena laabhapratyaa"saayuktena mardditavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিং ৱা সৰ্ৱ্ৱথাস্মাকং কৃতে তদ্ৱচনং তেনোক্তং? অস্মাকমেৱ কৃতে তল্লিখিতং| যঃ ক্ষেত্ৰং কৰ্ষতি তেন প্ৰত্যাশাযুক্তেন কৰ্ষ্টৱ্যং, যশ্চ শস্যানি মৰ্দ্দযতি তেন লাভপ্ৰত্যাশাযুক্তেন মৰ্দ্দিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিং ৱা সর্ৱ্ৱথাস্মাকং কৃতে তদ্ৱচনং তেনোক্তং? অস্মাকমেৱ কৃতে তল্লিখিতং| যঃ ক্ষেত্রং কর্ষতি তেন প্রত্যাশাযুক্তেন কর্ষ্টৱ্যং, যশ্চ শস্যানি মর্দ্দযতি তেন লাভপ্রত্যাশাযুক্তেন মর্দ্দিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိံ ဝါ သရွွထာသ္မာကံ ကၖတေ တဒွစနံ တေနောက္တံ? အသ္မာကမေဝ ကၖတေ တလ္လိခိတံ၊ ယး က္ၐေတြံ ကရ္ၐတိ တေန ပြတျာၑာယုက္တေန ကရ္ၐ္ဋဝျံ, ယၑ္စ ၑသျာနိ မရ္ဒ္ဒယတိ တေန လာဘပြတျာၑာယုက္တေန မရ္ဒ္ဒိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM? asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEna pratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEna lAbhapratyAzAyuktEna mardditavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:10
9 अन्तरसन्दर्भाः  

tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa.nino rak.sa.na.m bhavitu.m na "saknuyaat, kintu manoniitamanujaanaa.m k.rte sa kaalo hsviikari.syate|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


apara.m ya.h k.r.siivala.h karmma karoti tena prathamena phalabhaaginaa bhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्