Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 kintu bhak.syadravyaad vayam ii"svare.na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk.r.s.taa na bhavaamastadvadabhu"nktvaapyapak.r.s.taa na bhavaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु भक्ष्यद्रव्याद् वयम् ईश्वरेण ग्राह्या भवामस्तन्नहि यतो भुङ्क्त्वा वयमुत्कृष्टा न भवामस्तद्वदभुङ्क्त्वाप्यपकृष्टा न भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ভক্ষ্যদ্ৰৱ্যাদ্ ৱযম্ ঈশ্ৱৰেণ গ্ৰাহ্যা ভৱামস্তন্নহি যতো ভুঙ্ক্ত্ৱা ৱযমুৎকৃষ্টা ন ভৱামস্তদ্ৱদভুঙ্ক্ত্ৱাপ্যপকৃষ্টা ন ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ভক্ষ্যদ্রৱ্যাদ্ ৱযম্ ঈশ্ৱরেণ গ্রাহ্যা ভৱামস্তন্নহি যতো ভুঙ্ক্ত্ৱা ৱযমুৎকৃষ্টা ন ভৱামস্তদ্ৱদভুঙ্ক্ত্ৱাপ্যপকৃষ্টা ন ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဘက္ၐျဒြဝျာဒ် ဝယမ် ဤၑွရေဏ ဂြာဟျာ ဘဝါမသ္တန္နဟိ ယတော ဘုင်္က္တွာ ဝယမုတ္ကၖၐ္ဋာ န ဘဝါမသ္တဒွဒဘုင်္က္တွာပျပကၖၐ္ဋာ န ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahi yatO bhugktvA vayamutkRSTA na bhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:8
5 अन्तरसन्दर्भाः  

ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्