Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 upo.sa.napraarthanayo.h sevanaartham ekamantra.naanaa.m yu.smaaka.m kiyatkaala.m yaavad yaa p.rthaksthiti rbhavati tadanyo vicchedo yu.smanmadhye na bhavatu, tata.h param indriyaa.naam adhairyyaat "sayataan yad yu.smaan pariik.saa.m na nayet tadartha.m punarekatra milata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 উপোষণপ্ৰাৰ্থনযোঃ সেৱনাৰ্থম্ একমন্ত্ৰণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি ৰ্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পৰম্ ইন্দ্ৰিযাণাম্ অধৈৰ্য্যাৎ শযতান্ যদ্ যুষ্মান্ পৰীক্ষাং ন নযেৎ তদৰ্থং পুনৰেকত্ৰ মিলত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 উপোষণপ্রার্থনযোঃ সেৱনার্থম্ একমন্ত্রণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি র্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পরম্ ইন্দ্রিযাণাম্ অধৈর্য্যাৎ শযতান্ যদ্ যুষ্মান্ পরীক্ষাং ন নযেৎ তদর্থং পুনরেকত্র মিলত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဥပေါၐဏပြာရ္ထနယေား သေဝနာရ္ထမ် ဧကမန္တြဏာနာံ ယုၐ္မာကံ ကိယတ္ကာလံ ယာဝဒ် ယာ ပၖထက္သ္ထိတိ ရ္ဘဝတိ တဒနျော ဝိစ္ဆေဒေါ ယုၐ္မန္မဓျေ န ဘဝတု, တတး ပရမ် ဣန္ဒြိယာဏာမ် အဓဲရျျာတ် ၑယတာန် ယဒ် ယုၐ္မာန် ပရီက္ၐာံ န နယေတ် တဒရ္ထံ ပုနရေကတြ မိလတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:5
11 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi yadi yu.smaaka.m sar.sapaikamaatropi vi"svaaso jaayate, tarhi yu.smaabhirasmin "saile tvamita.h sthaanaat tat sthaana.m yaahiiti bruute sa tadaiva cali.syati, yu.smaaka.m kimapyasaadhya nca karmma na sthaasyaati| kintu praarthanopavaasau vinaitaad.r"so bhuuto na tyaajyeta|


tata.h sa uktavaan, yebhyastatsaamarthya.m aadaayi, taan vinaanya.h kopi manuja etanmata.m grahiitu.m na "saknoti|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


bhaaryyaayaa.h svadehe svatva.m naasti bharttureva, tadvad bhartturapi svadehe svatva.m naasti bhaaryyaayaa eva|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्