Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tadvad uu.dhayo.sito .anuu.dhaa vi"si.syate| yaanuu.dhaa saa yathaa kaayamanaso.h pavitraa bhavet tathaa prabhu.m cintayati yaa co.dhaa saa yathaa bharttaara.m parito.sayet tathaa sa.msaara.m cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদ্ৱদ্ ঊঢযোষিতো ঽনূঢা ৱিশিষ্যতে| যানূঢা সা যথা কাযমনসোঃ পৱিত্ৰা ভৱেৎ তথা প্ৰভুং চিন্তযতি যা চোঢা সা যথা ভৰ্ত্তাৰং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদ্ৱদ্ ঊঢযোষিতো ঽনূঢা ৱিশিষ্যতে| যানূঢা সা যথা কাযমনসোঃ পৱিত্রা ভৱেৎ তথা প্রভুং চিন্তযতি যা চোঢা সা যথা ভর্ত্তারং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒွဒ် ဦဎယောၐိတော 'နူဎာ ဝိၑိၐျတေ၊ ယာနူဎာ သာ ယထာ ကာယမနသေား ပဝိတြာ ဘဝေတ် တထာ ပြဘုံ စိန္တယတိ ယာ စောဎာ သာ ယထာ ဘရ္တ္တာရံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadvad UPhayOSitO 'nUPhA viziSyatE| yAnUPhA sA yathA kAyamanasOH pavitrA bhavEt tathA prabhuM cintayati yA cOPhA sA yathA bharttAraM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:34
16 अन्तरसन्दर्भाः  

vaitanika.h palaayate yata.h sa vetanaarthii me.saartha.m na cintayati|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|


kintu k.rtavivaaho jano yathaa bhaaryyaa.m parito.sayet tathaa sa.msaara.m cintayati|


aha.m yad yu.smaan m.rgabandhinyaa parik.sipeya.m tadartha.m nahi kintu yuuya.m yadaninditaa bhuutvaa prabho.h sevane.abaadham aasaktaa bhaveta tadarthametaani sarvvaa.ni yu.smaaka.m hitaaya mayaa kathyante|


taad.r"sa.m naimittika.m du.hkha.m vinaaha.m pratidinam aakulo bhavaami sarvvaasaa.m samitiinaa.m cintaa ca mayi varttate|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्