Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 varttamaanaat kle"sasamayaat manu.syasyaanuu.dhatva.m bhadramiti mayaa budhyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ৱৰ্ত্তমানাৎ ক্লেশসমযাৎ মনুষ্যস্যানূঢৎৱং ভদ্ৰমিতি মযা বুধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ৱর্ত্তমানাৎ ক্লেশসমযাৎ মনুষ্যস্যানূঢৎৱং ভদ্রমিতি মযা বুধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဝရ္တ္တမာနာတ် က္လေၑသမယာတ် မနုၐျသျာနူဎတွံ ဘဒြမိတိ မယာ ဗုဓျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 varttamAnAt klEzasamayAt manuSyasyAnUPhatvaM bhadramiti mayA budhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:26
11 अन्तरसन्दर्भाः  

tadaanii.m garbhi.niistanyapaayayitrii.naa.m durgati rbhavi.syati|


kintu yaa yaastadaa garbhavatya.h stanyadaavya"sca taamaa.m durgati rbhavi.syati, yata etaallokaan prati kopo de"se ca vi.samadurgati rgha.ti.syate|


apara nca yu.smaabhi rmaa.m prati yat patramalekhi tasyottarametat, yo.sito.aspar"sana.m manujasya vara.m;


tva.m ki.m yo.siti nibaddho.asi tarhi mocana.m praaptu.m maa yatasva| ki.m vaa yo.sito mukto.asi? tarhi jaayaa.m maa gave.saya|


vivaaha.m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad.r"sau dvau janau "saariirika.m kle"sa.m lapsyete kintu yu.smaan prati mama karu.naa vidyate|


aparam ak.rtavivaahaan vidhavaa"sca prati mamaitannivedana.m mameva te.saamavasthiti rbhadraa;


prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्