Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yata.h prabhunaahuuto yo daasa.h sa prabho rmocitajana.h| tadvad tenaahuuta.h svatantro jano.api khrii.s.tasya daasa eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যতঃ প্ৰভুনাহূতো যো দাসঃ স প্ৰভো ৰ্মোচিতজনঃ| তদ্ৱদ্ তেনাহূতঃ স্ৱতন্ত্ৰো জনোঽপি খ্ৰীষ্টস্য দাস এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যতঃ প্রভুনাহূতো যো দাসঃ স প্রভো র্মোচিতজনঃ| তদ্ৱদ্ তেনাহূতঃ স্ৱতন্ত্রো জনোঽপি খ্রীষ্টস্য দাস এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယတး ပြဘုနာဟူတော ယော ဒါသး သ ပြဘော ရ္မောစိတဇနး၊ တဒွဒ် တေနာဟူတး သွတန္တြော ဇနော'ပိ ခြီၐ္ဋသျ ဒါသ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yataH prabhunAhUtO yO dAsaH sa prabhO rmOcitajanaH| tadvad tEnAhUtaH svatantrO janO'pi khrISTasya dAsa Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:22
18 अन्तरसन्दर्भाः  

ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


daasa.h san tva.m kimaahuuto.asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu.m "saknuyaastarhi tadeva v.r.nu|


sarvve.saam anaayatto.aha.m yad bhuuri"so lokaan pratipadye tadartha.m sarvve.saa.m daasatvama"ngiik.rtavaan|


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


yuuya.m svaadhiinaa ivaacarata tathaapi du.s.tataayaa ve.sasvaruupaa.m svaadhiinataa.m dhaarayanta iva nahi kintvii"svarasya daasaa iva|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्