Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ঈশ্ৱৰস্য ৰাজ্যেঽন্যাযকাৰিণাং লোকানামধিকাৰো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচাৰিণো দেৱাৰ্চ্চিনঃ পাৰদাৰিকাঃ স্ত্ৰীৱদাচাৰিণঃ পুংমৈথুনকাৰিণস্তস্কৰা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ঈশ্ৱরস্য রাজ্যেঽন্যাযকারিণাং লোকানামধিকারো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচারিণো দেৱার্চ্চিনঃ পারদারিকাঃ স্ত্রীৱদাচারিণঃ পুংমৈথুনকারিণস্তস্করা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဤၑွရသျ ရာဇျေ'နျာယကာရိဏာံ လောကာနာမဓိကာရော နာသ္တျေတဒ် ယူယံ ကိံ န ဇာနီထ? မာ ဝဉ္စျဓွံ, ယေ ဝျဘိစာရိဏော ဒေဝါရ္စ္စိနး ပါရဒါရိကား သ္တြီဝဒါစာရိဏး ပုံမဲထုနကာရိဏသ္တသ္ကရာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:9
51 अन्तरसन्दर्भाः  

anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


tadaa sa jagaada, saavadhaanaa bhavata yathaa yu.smaaka.m bhrama.m kopi na janayati, khii.s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala.h praaye.nopasthita.h, te.saa.m pa"scaanmaa gacchata|


idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|


ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


apara.m yu.smaaka.m madhye vyabhicaaro vidyate sa ca vyabhicaarastaad.r"so yad devapuujakaanaa.m madhye.api tattulyo na vidyate phalato yu.smaakameko jano vimaat.rgamana.m k.rruta iti vaarttaa sarvvatra vyaaptaa|


kintvaihikalokaanaa.m madhye ye vyabhicaari.no lobhina upadraavi.no devapuujakaa vaa te.saa.m sa.msarga.h sarvvathaa vihaatavya iti nahi, vihaatavye sati yu.smaabhi rjagato nirgantavyameva|


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


lobhino madyapaa nindakaa upadraavi.no vaa ta ii"svarasya raajyabhaagino na bhavi.syanti|


maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


yu.smaaka.m bhraanti rna bhavatu, ii"svaro nopahasitavya.h, yena yad biijam upyate tena tajjaata.m "sasya.m kartti.syate|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्