Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ki ncaiko bhraataa bhraatraanyena kimavi"svaasinaa.m vicaarakaa.naa.m saak.saad vivadate? ya.smanmadhye vivaadaa vidyanta etadapi yu.smaaka.m do.sa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किञ्चैको भ्राता भ्रात्रान्येन किमविश्वासिनां विचारकाणां साक्षाद् विवदते? यष्मन्मध्ये विवादा विद्यन्त एतदपि युष्माकं दोषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিঞ্চৈকো ভ্ৰাতা ভ্ৰাত্ৰান্যেন কিমৱিশ্ৱাসিনাং ৱিচাৰকাণাং সাক্ষাদ্ ৱিৱদতে? যষ্মন্মধ্যে ৱিৱাদা ৱিদ্যন্ত এতদপি যুষ্মাকং দোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিঞ্চৈকো ভ্রাতা ভ্রাত্রান্যেন কিমৱিশ্ৱাসিনাং ৱিচারকাণাং সাক্ষাদ্ ৱিৱদতে? যষ্মন্মধ্যে ৱিৱাদা ৱিদ্যন্ত এতদপি যুষ্মাকং দোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိဉ္စဲကော ဘြာတာ ဘြာတြာနျေန ကိမဝိၑွာသိနာံ ဝိစာရကာဏာံ သာက္ၐာဒ် ဝိဝဒတေ? ယၐ္မန္မဓျေ ဝိဝါဒါ ဝိဒျန္တ ဧတဒပိ ယုၐ္မာကံ ဒေါၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:6
13 अन्तरसन्दर्भाः  

tatpare .ahani te.saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa.h samiipa.m gatvaa tayo rmelana.m karttu.m mati.m k.rtvaa kathayaamaasa, he mahaa"sayau yuvaa.m bhraatarau parasparam anyaaya.m kuta.h kurutha.h?


yu.smaakamekasya janasyaapare.na saha vivaade jaate sa pavitralokai rvicaaramakaarayan kim adhaarmmikalokai rvicaarayitu.m protsahate?


yuuya.m kuto.anyaayasahana.m k.satisahana.m vaa "sreyo na manyadhve?


aparam apratyayibhi.h saarddha.m yuuyam ekayuge baddhaa maa bhuuta, yasmaad dharmmaadharmmayo.h ka.h sambandho.asti? timire.na sarddha.m prabhaayaa vaa kaa tulanaasti?


biliiyaaladevena saaka.m khrii.s.tasya vaa kaa sandhi.h? avi"svaasinaa saarddha.m vaa vi"svaasilokasyaa.m"sa.h ka.h?


yadi ka"scit svajaatiiyaan lokaan vi"se.sata.h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra.s.to .apyadhama"sca bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्