Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং যানি ৱপূংসি তানি যুষ্মদন্তঃস্থিতস্যেশ্ৱৰাল্লব্ধস্য পৱিত্ৰস্যাত্মনো মন্দিৰাণি যূযঞ্চ স্ৱেষাং স্ৱামিনো নাধ্ৱে কিমেতদ্ যুষ্মাভি ৰ্ন জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং যানি ৱপূংসি তানি যুষ্মদন্তঃস্থিতস্যেশ্ৱরাল্লব্ধস্য পৱিত্রস্যাত্মনো মন্দিরাণি যূযঞ্চ স্ৱেষাং স্ৱামিনো নাধ্ৱে কিমেতদ্ যুষ্মাভি র্ন জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ ယာနိ ဝပူံသိ တာနိ ယုၐ္မဒန္တးသ္ထိတသျေၑွရာလ္လဗ္ဓသျ ပဝိတြသျာတ္မနော မန္ဒိရာဏိ ယူယဉ္စ သွေၐာံ သွာမိနော နာဓွေ ကိမေတဒ် ယုၐ္မာဘိ ရ္န ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:19
17 अन्तरसन्दर्भाः  

kintu sa nijadeharuupamandire kathaamimaa.m kathitavaan|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


duutaa apyasmaabhi rvicaarayi.syanta iti ki.m na jaaniitha? ata aihikavi.sayaa.h kim asmaabhi rna vicaarayitavyaa bhaveyu.h?


apara nca ye jiivanti te yat svaartha.m na jiivanti kintu te.saa.m k.rte yo jano m.rta.h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve.saa.m k.rte m.rtavaan|


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्