Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্ৰভো ৰ্যীশো ৰ্নাম্নাস্মদীশ্ৱৰস্যাত্মনা চ যূযং প্ৰক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্রভো র্যীশো র্নাম্নাস্মদীশ্ৱরস্যাত্মনা চ যূযং প্রক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယူယဉ္စဲဝံဝိဓာ လောကာ အာသ္တ ကိန္တု ပြဘော ရျီၑော ရ္နာမ္နာသ္မဒီၑွရသျာတ္မနာ စ ယူယံ ပြက္ၐာလိတား ပါဝိတား သပုဏျီကၖတာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:11
52 अन्तरसन्दर्भाः  

yuuyamapi mama draak.saak.setra.m yaata, yu.smabhyamaha.m yogyabh.rti.m daasyaami, tataste vavraju.h|


yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari.sk.rtatvaat paadau vinaanyaa"ngasya prak.saalanaapek.saa naasti| yuuya.m pari.sk.rtaa iti satya.m kintu na sarvve,


tata.h pitara.h kathitavaan bhavaan kadaapi mama paadau na prak.saalayi.syati| yii"surakathayad yadi tvaa.m na prak.saalaye tarhi mayi tava kopya.m"so naasti|


yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|


phalato muusaavyavasthayaa yuuya.m yebhyo do.sebhyo muktaa bhavitu.m na "sak.syatha tebhya.h sarvvado.sebhya etasmin jane vi"svaasina.h sarvve muktaa bhavi.syantiiti yu.smaabhi rj naayataa.m|


ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak.saalanaartha.m majjanaaya samutti.s.tha|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ta ii"svarasyaanugrahaad muulya.m vinaa khrii.s.tak.rtena paritraa.nena sapu.nyiik.rtaa bhavanti|


kintu ya.h paapina.m sapu.nyiikaroti tasmin vi"svaasina.h karmmahiinasya janasya yo vi"svaasa.h sa pu.nyaartha.m ga.nyo bhavati|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


ataeva tasya raktapaatena sapu.nyiik.rtaa vaya.m nitaanta.m tena kopaad uddhaari.syaamahe|


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena?


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


puurvva.m bhinnajaatiiyaa yuuya.m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


ii"svarasya saak.saat ko.api vyavasthayaa sapu.nyo na bhavati tada vyakta.m yata.h "pu.nyavaan maanavo vi"svaasena jiivi.syatiiti" "saastriiya.m vaca.h|


ittha.m vaya.m yad vi"svaasena sapu.nyiibhavaamastadartha.m khrii.s.tasya samiipam asmaan netu.m vyavasthaagratho.asmaaka.m vinetaa babhuuva|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


he "si"sava.h, yuuya.m tasya naamnaa paapak.samaa.m praaptavantastasmaad aha.m yu.smaan prati likhaami|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्