Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 samaajabahi.hsthitaanaa.m lokaanaa.m vicaarakara.ne mama ko.adhikaara.h? kintu tadantargataanaa.m vicaara.na.m yu.smaabhi.h ki.m na karttavya.m bhavet?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 সমাজবহিঃস্থিতানাং লোকানাং ৱিচাৰকৰণে মম কোঽধিকাৰঃ? কিন্তু তদন্তৰ্গতানাং ৱিচাৰণং যুষ্মাভিঃ কিং ন কৰ্ত্তৱ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 সমাজবহিঃস্থিতানাং লোকানাং ৱিচারকরণে মম কোঽধিকারঃ? কিন্তু তদন্তর্গতানাং ৱিচারণং যুষ্মাভিঃ কিং ন কর্ত্তৱ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သမာဇဗဟိးသ္ထိတာနာံ လောကာနာံ ဝိစာရကရဏေ မမ ကော'ဓိကာရး? ကိန္တု တဒန္တရ္ဂတာနာံ ဝိစာရဏံ ယုၐ္မာဘိး ကိံ န ကရ္တ္တဝျံ ဘဝေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:12
8 अन्तरसन्दर्भाः  

tadaa sa taanuditavaan ii"svararaajyasya niguu.dhavaakya.m boddhu.m yu.smaakamadhikaaro.asti;


kintu sa tamavadat he manu.sya yuvayo rvicaara.m vibhaaga nca karttu.m maa.m ko niyuktavaan?


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्