Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 preritaa vaya.m "se.saa hantavyaa"sceve"svare.na nidar"sitaa.h| yato vaya.m sarvvalokaanaam arthata.h svargiiyaduutaanaa.m maanavaanaa nca kautukaaspadaani jaataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 প্ৰেৰিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱৰেণ নিদৰ্শিতাঃ| যতো ৱযং সৰ্ৱ্ৱলোকানাম্ অৰ্থতঃ স্ৱৰ্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 প্রেরিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱরেণ নিদর্শিতাঃ| যতো ৱযং সর্ৱ্ৱলোকানাম্ অর্থতঃ স্ৱর্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပြေရိတာ ဝယံ ၑေၐာ ဟန္တဝျာၑ္စေဝေၑွရေဏ နိဒရ္ၑိတား၊ ယတော ဝယံ သရွွလောကာနာမ် အရ္ထတး သွရ္ဂီယဒူတာနာံ မာနဝါနာဉ္စ ကော်တုကာသ္ပဒါနိ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:9
21 अन्तरसन्दर्भाः  

tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


paulasyatmiiyaa aa"siyaade"sasthaa.h katipayaa.h pradhaanalokaastasya samiipa.m narameka.m pre.sya tva.m ra"ngabhuumi.m maagaa iti nyavedayan|


kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|


khrii.s.to yadi kevalamihaloke .asmaaka.m pratyaa"saabhuumi.h syaat tarhi sarvvamartyebhyo vayameva durbhaagyaa.h|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,


varttamaanai.h kle"sai.h kasyaapi caa ncalya.m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa.m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa.m|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


apare tiraskaarai.h ka"saabhi rbandhanai.h kaarayaa ca pariik.sitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्