Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৱযমদ্যাপি ক্ষুধাৰ্ত্তাস্তৃষ্ণাৰ্ত্তা ৱস্ত্ৰহীনাস্তাডিতা আশ্ৰমৰহিতাশ্চ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৱযমদ্যাপি ক্ষুধার্ত্তাস্তৃষ্ণার্ত্তা ৱস্ত্রহীনাস্তাডিতা আশ্রমরহিতাশ্চ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဝယမဒျာပိ က္ၐုဓာရ္တ္တာသ္တၖၐ္ဏာရ္တ္တာ ဝသ္တြဟီနာသ္တာဍိတာ အာၑြမရဟိတာၑ္စ သန္တး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:11
13 अन्तरसन्दर्भाः  

tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


apara.m te tau bahu prahaaryya tvametau kaaraa.m niitvaa saavadhaana.m rak.sayeti kaaraarak.sakam aadi"san|


anena hanaaniiyanaamaa mahaayaajakasta.m kapole cape.tenaahantu.m samiipasthalokaan aadi.s.tavaan|


asmaabhi.h saha khrii.s.tasya premaviccheda.m janayitu.m ka.h "saknoti? kle"so vyasana.m vaa taa.danaa vaa durbhik.sa.m vaa vastrahiinatva.m vaa praa.nasa.m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?


ko.api yadi yu.smaan daasaan karoti yadi vaa yu.smaaka.m sarvvasva.m grasati yadi vaa yu.smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu.smaaka.m kapolam aahanti tarhi tadapi yuuya.m sahadhve|


vaya.m pade pade pii.dyaamahe kintu naavasiidaama.h, vaya.m vyaakulaa.h santo.api nirupaayaa na bhavaama.h;


daridrataa.m bhoktu.m "saknomi dhanaa.dhyataam api bhoktu.m "saknomi sarvvathaa sarvvavi.saye.su viniito.aha.m pracurataa.m k.sudhaa nca dhana.m dainya ncaavagato.asmi|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्