Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ato ropayit.rsektaaraavasaarau varddhayite"svara eva saara.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতো ৰোপযিতৃসেক্তাৰাৱসাৰৌ ৱৰ্দ্ধযিতেশ্ৱৰ এৱ সাৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতো রোপযিতৃসেক্তারাৱসারৌ ৱর্দ্ধযিতেশ্ৱর এৱ সারঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတော ရောပယိတၖသေက္တာရာဝသာရော် ဝရ္ဒ္ဓယိတေၑွရ ဧဝ သာရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:7
12 अन्तरसन्दर्भाः  

aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


aha.m ropitavaan aapallo"sca ni.siktavaan ii"svara"scaavarddhayat|


ropayit.rsektaarau ca samau tayorekaika"sca sva"sramayogya.m svavetana.m lapsyate|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


tata.h sa maamuktavaan mamaanugrahastava sarvvasaadhaka.h, yato daurbbalyaat mama "sakti.h puur.nataa.m gacchatiiti| ata.h khrii.s.tasya "sakti ryanmaam aa"srayati tadartha.m svadaurbbalyena mama "slaaghana.m sukhada.m|


yadi ka"scana k.sudra.h san sva.m mahaanta.m manyate tarhi tasyaatmava ncanaa jaayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्