Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 aha.m ropitavaan aapallo"sca ni.siktavaan ii"svara"scaavarddhayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অহং ৰোপিতৱান্ আপল্লোশ্চ নিষিক্তৱান্ ঈশ্ৱৰশ্চাৱৰ্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অহং রোপিতৱান্ আপল্লোশ্চ নিষিক্তৱান্ ঈশ্ৱরশ্চাৱর্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အဟံ ရောပိတဝါန် အာပလ္လောၑ္စ နိၐိက္တဝါန် ဤၑွရၑ္စာဝရ္ဒ္ဓယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:6
29 अन्तरसन्दर्भाः  

kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


paula vaa aapallo rvaa kaiphaa vaa jagad vaa jiivana.m vaa mara.na.m vaa varttamaana.m vaa bhavi.syadvaa sarvvaa.nyeva yu.smaaka.m,


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्