1 कुरिन्थियों 2:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 aparamii"svara.h svaatmanaa tadasmaaka.m saak.saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 অপৰমীশ্ৱৰঃ স্ৱাত্মনা তদস্মাকং সাক্ষাৎ প্ৰাকাশযৎ; যত আত্মা সৰ্ৱ্ৱমেৱানুসন্ধত্তে তেন চেশ্ৱৰস্য মৰ্ম্মতত্ত্ৱমপি বুধ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 অপরমীশ্ৱরঃ স্ৱাত্মনা তদস্মাকং সাক্ষাৎ প্রাকাশযৎ; যত আত্মা সর্ৱ্ৱমেৱানুসন্ধত্তে তেন চেশ্ৱরস্য মর্ম্মতত্ত্ৱমপি বুধ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 အပရမီၑွရး သွာတ္မနာ တဒသ္မာကံ သာက္ၐာတ် ပြာကာၑယတ်; ယတ အာတ္မာ သရွွမေဝါနုသန္ဓတ္တေ တေန စေၑွရသျ မရ္မ္မတတ္တွမပိ ဗုဓျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE| अध्यायं द्रष्टव्यम् |
tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|