Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yu.smabhyam aa"siyaade"sasthasamaajaanaa.m namask.rtim aakkilapriskillayostanma.n.dapasthasamite"sca bahunamask.rti.m prajaaniita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মভ্যম্ আশিযাদেশস্থসমাজানাং নমস্কৃতিম্ আক্কিলপ্ৰিস্কিল্লযোস্তন্মণ্ডপস্থসমিতেশ্চ বহুনমস্কৃতিং প্ৰজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মভ্যম্ আশিযাদেশস্থসমাজানাং নমস্কৃতিম্ আক্কিলপ্রিস্কিল্লযোস্তন্মণ্ডপস্থসমিতেশ্চ বহুনমস্কৃতিং প্রজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မဘျမ် အာၑိယာဒေၑသ္ထသမာဇာနာံ နမသ္ကၖတိမ် အာက္ကိလပြိသ္ကိလ္လယောသ္တန္မဏ္ဍပသ္ထသမိတေၑ္စ ဗဟုနမသ္ကၖတိံ ပြဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:19
13 अन्तरसन्दर्भाः  

te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|


tasmin samaye klaudiya.h sarvvaan yihuudiiyaan romaanagara.m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya.h pantade"se jaata aakkilanaamaa yihuudiiyaloka.h paulasta.m saak.saat praapya tayo.h samiipamitavaan|


e.sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata.h priskillaakkilau tasyopade"sakathaa.m ni"samya ta.m svayo.h samiipam aaniiya "suddharuupe.ne"svarasya kathaam abodhayataam|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-


apara.m philalago yuuliyaa niiriyastasya bhaginyalumpaa caitaan etai.h saarddha.m yaavanta.h pavitralokaa aasate taanapi namaskaara.m j naapayadhva.m|


yuuya.m laayadikeyaasthaan bhraat.rn numphaa.m tadg.rhasthitaa.m samiti nca mama namaskaara.m j naapayata|


tva.m pri.skaam aakkilam anii.sipharasya parijanaa.m"sca namaskuru|


priyaam aappiyaa.m sahasenaam aarkhippa.m philiimonasya g.rhe sthitaa.m samiti nca prati patra.m likhata.h|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्