Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yu.smaabhi.h sarvvaa.ni karmmaa.ni premnaa ni.spaadyantaa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মাভিঃ সৰ্ৱ্ৱাণি কৰ্ম্মাণি প্ৰেম্না নিষ্পাদ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মাভিঃ সর্ৱ্ৱাণি কর্ম্মাণি প্রেম্না নিষ্পাদ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာဘိး သရွွာဏိ ကရ္မ္မာဏိ ပြေမ္နာ နိၐ္ပာဒျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAbhiH sarvvANi karmmANi prEmnA niSpAdyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:14
22 अन्तरसन्दर्भाः  

yuuya.m paraspara.m priiyadhvam aham ityaaj naapayaami|


ataeva tava bhak.syadravye.na tava bhraataa "sokaanvito bhavati tarhi tva.m bhraatara.m prati premnaa naacarasi| khrii.s.to yasya k.rte svapraa.naan vyayitavaan tva.m nijena bhak.syadravye.na ta.m na naa"saya|


yuuya.m "sre.s.thadaayaan labdhu.m yatadhva.m| anena yuuya.m mayaa sarvvottamamaarga.m dar"sayitavyaa.h|


yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्