Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 "sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 শ্মশানে স্থাপিতশ্চ তৃতীযদিনে শাস্ত্ৰানুসাৰাৎ পুনৰুত্থাপিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 শ্মশানে স্থাপিতশ্চ তৃতীযদিনে শাস্ত্রানুসারাৎ পুনরুত্থাপিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ၑ္မၑာနေ သ္ထာပိတၑ္စ တၖတီယဒိနေ ၑာသ္တြာနုသာရာတ် ပုနရုတ္ထာပိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 zmazAnE sthApitazca tRtIyadinE zAstrAnusArAt punarutthApitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:4
35 अन्तरसन्दर्भाः  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


etatsarvvadu.hkha.m bhuktvaa svabhuutipraapti.h ki.m khrii.s.tasya na nyaayyaa?


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


arimathiiyanagarasya yuu.saphnaamaa "si.sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha.m netu.m piilaatasyaanumati.m praarthayata, tata.h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|


catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


majjane ca tena saarddha.m "sma"saana.m praaptaa.h puna rm.rtaanaa.m madhyaat tasyotthaapayiturii"svarasya "sakte.h phala.m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्