Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইত্যনেন ধৰ্ম্মাৎ মা ভ্ৰংশধ্ৱং| কুসংসৰ্গেণ লোকানাং সদাচাৰো ৱিনশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইত্যনেন ধর্ম্মাৎ মা ভ্রংশধ্ৱং| কুসংসর্গেণ লোকানাং সদাচারো ৱিনশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတျနေန ဓရ္မ္မာတ် မာ ဘြံၑဓွံ၊ ကုသံသရ္ဂေဏ လောကာနာံ သဒါစာရော ဝိနၑျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:33
17 अन्तरसन्दर्भाः  

tathaa bahavo m.r.saabhavi.syadvaadina upasthaaya bahuun bhramayi.syanti|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


tadaanii.m yii"sustaanavocat, avadhadvva.m, kopi yu.smaan na bhramayet|


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


yu.smaaka.m bhraanti rna bhavatu, ii"svaro nopahasitavya.h, yena yad biijam upyate tena tajjaata.m "sasya.m kartti.syate|


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्