Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yato.aha.m yad yat j naapitastadanusaaraat yu.smaasu mukhyaa.m yaa.m "sik.saa.m samaarpaya.m seya.m, "saastraanusaaraat khrii.s.to.asmaaka.m paapamocanaartha.m praa.naan tyaktavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽহং যদ্ যৎ জ্ঞাপিতস্তদনুসাৰাৎ যুষ্মাসু মুখ্যাং যাং শিক্ষাং সমাৰ্পযং সেযং, শাস্ত্ৰানুসাৰাৎ খ্ৰীষ্টোঽস্মাকং পাপমোচনাৰ্থং প্ৰাণান্ ত্যক্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽহং যদ্ যৎ জ্ঞাপিতস্তদনুসারাৎ যুষ্মাসু মুখ্যাং যাং শিক্ষাং সমার্পযং সেযং, শাস্ত্রানুসারাৎ খ্রীষ্টোঽস্মাকং পাপমোচনার্থং প্রাণান্ ত্যক্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'ဟံ ယဒ် ယတ် ဇ္ဉာပိတသ္တဒနုသာရာတ် ယုၐ္မာသု မုချာံ ယာံ ၑိက္ၐာံ သမာရ္ပယံ သေယံ, ၑာသ္တြာနုသာရာတ် ခြီၐ္ဋော'သ္မာကံ ပါပမောစနာရ္ထံ ပြာဏာန် တျက္တဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaM pApamOcanArthaM prANAn tyaktavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:3
38 अन्तरसन्दर्भाः  

manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


tadaa paula.h svaacaaraanusaare.na te.saa.m samiipa.m gatvaa vi"sraamavaaratraye tai.h saarddha.m dharmmapustakiiyakathaayaa vicaara.m k.rtavaan|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


yadi vaya.m vi"svasaamastarhyasmaakamapi saeva vi"svaasa.h pu.nyamiva ga.nayi.syate|


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


aha.m kasmaaccit manu.syaat ta.m na g.rhiitavaan na vaa "sik.sitavaan kevala.m yii"so.h khrii.s.tasya prakaa"sanaadeva|


asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


ya.h ka"scit mahaayaajako bhavati sa maanavaanaa.m madhyaat niita.h san maanavaanaa.m k.rta ii"svarodde"syavi.saye.arthata upahaaraa.naa.m paapaarthakabaliinaa nca daana niyujyate|


etasmaat kaara.naacca yadvat lokaanaa.m k.rte tadvad aatmak.rte.api paapaarthakabalidaana.m tena karttavya.m|


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्