Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 sarvve.su tasya va"siibhuute.su sarvvaa.ni yena putrasya va"siik.rtaani svaya.m putro.api tasya va"siibhuuto bhavi.syati tata ii"svara.h sarvve.su sarvva eva bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 সৰ্ৱ্ৱেষু তস্য ৱশীভূতেষু সৰ্ৱ্ৱাণি যেন পুত্ৰস্য ৱশীকৃতানি স্ৱযং পুত্ৰোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱৰঃ সৰ্ৱ্ৱেষু সৰ্ৱ্ৱ এৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 সর্ৱ্ৱেষু তস্য ৱশীভূতেষু সর্ৱ্ৱাণি যেন পুত্রস্য ৱশীকৃতানি স্ৱযং পুত্রোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱরঃ সর্ৱ্ৱেষু সর্ৱ্ৱ এৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 သရွွေၐု တသျ ဝၑီဘူတေၐု သရွွာဏိ ယေန ပုတြသျ ဝၑီကၖတာနိ သွယံ ပုတြော'ပိ တသျ ဝၑီဘူတော ဘဝိၐျတိ တတ ဤၑွရး သရွွေၐု သရွွ ဧဝ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 sarvvESu tasya vazIbhUtESu sarvvANi yEna putrasya vazIkRtAni svayaM putrO'pi tasya vazIbhUtO bhaviSyati tata IzvaraH sarvvESu sarvva Eva bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:28
18 अन्तरसन्दर्भाः  

aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


saadhanaani bahuvidhaani kintu sarvve.su sarvvasaadhaka ii"svara eka.h|


apara.m paretalokaanaa.m vinimayena ye majjyante tai.h ki.m lapsyate? ye.saa.m paretalokaanaam utthiti.h kenaapi prakaare.na na bhavi.syati te.saa.m vinimayena kuto majjanamapi taira"ngiikriyate?


sarvve.saam uparyyupari niyuktavaa.m"sca saiva "saktirasmaasvapi tena prakaa"syate|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्