Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yu.smaaka.m vi"svaaso yadi vitatho na bhavet tarhi susa.mvaadayuktaani mama vaakyaani smarataa.m yu.smaaka.m tena susa.mvaadena paritraa.na.m jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং ৱিশ্ৱাসো যদি ৱিতথো ন ভৱেৎ তৰ্হি সুসংৱাদযুক্তানি মম ৱাক্যানি স্মৰতাং যুষ্মাকং তেন সুসংৱাদেন পৰিত্ৰাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং ৱিশ্ৱাসো যদি ৱিতথো ন ভৱেৎ তর্হি সুসংৱাদযুক্তানি মম ৱাক্যানি স্মরতাং যুষ্মাকং তেন সুসংৱাদেন পরিত্রাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ ဝိၑွာသော ယဒိ ဝိတထော န ဘဝေတ် တရှိ သုသံဝါဒယုက္တာနိ မမ ဝါကျာနိ သ္မရတာံ ယုၐ္မာကံ တေန သုသံဝါဒေန ပရိတြာဏံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEna susaMvAdEna paritrANaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:2
31 अन्तरसन्दर्भाः  

ye katha.m "srutvaa saananda.m g.rhlanti kintvabaddhamuulatvaat svalpakaalamaatra.m pratiitya pariik.saakaale bhra"syanti taeva paa.saa.nabhuumisvaruupaa.h|


parame"svaro dine dine paritraa.nabhaajanai rma.n.daliim avarddhayat|


"se.se sa "simonapi svaya.m pratyait tato majjita.h san philipena k.rtaam aa"scaryyakriyaa.m lak.sa.na nca vilokyaasambhava.m manyamaanastena saha sthitavaan|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


ityatre"svarasya yaad.r"sii k.rpaa taad.r"sa.m bhayaanakatvamapi tvayaa d.r"syataa.m; ye patitaastaan prati tasya bhayaanakatva.m d.r"syataa.m, tva nca yadi tatk.rpaa"sritasti.s.thasi tarhi tvaa.m prati k.rpaa drak.syate; no cet tvamapi tadvat chinno bhavi.syasi|


yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


khrii.s.ta"sca yadyanutthaapita.h syaat tarhyasmaaka.m gho.sa.na.m vitatha.m yu.smaaka.m vi"svaaso.api vitatha.h|


yasmaad ye traa.na.m lapsyante ye ca vinaa"sa.m gami.syanti taan prati vayam ii"svare.na khrii.s.tasya saugandhya.m bhavaama.h|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tarhi yu.smaaka.m gurutaro du.hkhabhoga.h ki.m ni.sphalo bhavi.syati? kuphalayukto vaa ki.m bhavi.syati?


yuuyam anugrahaad vi"svaasena paritraa.na.m praaptaa.h, tacca yu.smanmuulaka.m nahi kintvii"svarasyaiva daana.m,


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


ato he bhraatara.h yuuyam asmaaka.m vaakyai.h patrai"sca yaa.m "sik.saa.m labdhavantastaa.m k.rtsnaa.m "sik.saa.m dhaarayanta.h susthiraa bhavata|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m.rta evaaste|


ataevaatmahiino deho yathaa m.rto.asti tathaiva karmmahiina.h pratyayo.api m.rto.asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्