Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 m.rtaanaam utthiti ryadi na bhavet tarhi khrii.s.to.api notthaapita.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মৃতানাম্ উত্থিতি ৰ্যদি ন ভৱেৎ তৰ্হি খ্ৰীষ্টোঽপি নোত্থাপিতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি খ্রীষ্টোঽপি নোত্থাপিতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မၖတာနာမ် ဥတ္ထိတိ ရျဒိ န ဘဝေတ် တရှိ ခြီၐ္ဋော'ပိ နောတ္ထာပိတး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mRtAnAm utthiti ryadi na bhavEt tarhi khrISTO'pi nOtthApitaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:13
16 अन्तरसन्दर्भाः  

yata.h siduukilokaa utthaana.m svargiiyaduutaa aatmaana"sca sarvve.saam ete.saa.m kamapi na manyante, kintu phiruu"sina.h sarvvam a"ngiikurvvanti|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


khrii.s.ta"sca yadyanutthaapita.h syaat tarhyasmaaka.m gho.sa.na.m vitatha.m yu.smaaka.m vi"svaaso.api vitatha.h|


idaanii.m khrii.s.to m.rtyuda"saata utthaapito mahaanidraagataanaa.m madhye prathamaphalasvaruupo jaata"sca|


yii"su rm.rtavaan punaruthitavaa.m"sceti yadi vaya.m vi"svaasamastarhi yii"sum aa"sritaan mahaanidraapraaptaan lokaanapii"svaro.ava"sya.m tena saarddham aane.syati|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्