Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he bhraatara.h, ya.h susa.mvaado mayaa yu.smatsamiipe nivedito yuuya nca ya.m g.rhiitavanta aa"sritavanta"sca ta.m puna ryu.smaan vij naapayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूयञ्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যঃ সুসংৱাদো মযা যুষ্মৎসমীপে নিৱেদিতো যূযঞ্চ যং গৃহীতৱন্ত আশ্ৰিতৱন্তশ্চ তং পুন ৰ্যুষ্মান্ ৱিজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যঃ সুসংৱাদো মযা যুষ্মৎসমীপে নিৱেদিতো যূযঞ্চ যং গৃহীতৱন্ত আশ্রিতৱন্তশ্চ তং পুন র্যুষ্মান্ ৱিজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယး သုသံဝါဒေါ မယာ ယုၐ္မတ္သမီပေ နိဝေဒိတော ယူယဉ္စ ယံ ဂၖဟီတဝန္တ အာၑြိတဝန္တၑ္စ တံ ပုန ရျုၐ္မာန် ဝိဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:1
22 अन्तरसन्दर्भाः  

ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


aha.m ropitavaan aapallo"sca ni.siktavaan ii"svara"scaavarddhayat|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्