Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 ai"svara.m vaca.h ki.m yu.smatto niragamata? kevala.m yu.smaan vaa tat kim upaagata.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ঐশ্ৱৰং ৱচঃ কিং যুষ্মত্তো নিৰগমত? কেৱলং যুষ্মান্ ৱা তৎ কিম্ উপাগতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ঐশ্ৱরং ৱচঃ কিং যুষ্মত্তো নিরগমত? কেৱলং যুষ্মান্ ৱা তৎ কিম্ উপাগতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အဲၑွရံ ဝစး ကိံ ယုၐ္မတ္တော နိရဂမတ? ကေဝလံ ယုၐ္မာန် ဝါ တတ် ကိမ် ဥပါဂတံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAn vA tat kim upAgataM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:36
15 अन्तरसन्दर्भाः  

paulasiilau aamphipalyaapalloniyaanagaraabhyaa.m gatvaa yatra yihuudiiyaanaa.m bhajanabhavanamekam aaste tatra thi.salaniikiinagara upasthitau|


tata.h para.m paulasya maargadar"sakaastam aathiiniinagara upasthaapayan pa"scaad yuvaa.m tuur.nam etat sthaana.m aagami.syatha.h siilatiimathiyau pratiimaam aaj naa.m praapya te pratyaagataa.h|


atastaa yadi kimapi jij naasante tarhi gehe.su patiin p.rcchantu yata.h samitimadhye yo.sitaa.m kathaakathana.m nindaniiya.m|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


aparaat kastvaa.m vi"se.sayati? tubhya.m yanna datta taad.r"sa.m ki.m dhaarayasi? adatteneva dattena vastunaa kuta.h "slaaghase?


yato yu.smatta.h pratinaaditayaa prabho rvaa.nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu.smaaka.m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka.m ni.sprayojana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्