Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 atastaa yadi kimapi jij naasante tarhi gehe.su patiin p.rcchantu yata.h samitimadhye yo.sitaa.m kathaakathana.m nindaniiya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তৰ্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তর্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အတသ္တာ ယဒိ ကိမပိ ဇိဇ္ဉာသန္တေ တရှိ ဂေဟေၐု ပတီန် ပၖစ္ဆန္တု ယတး သမိတိမဓျေ ယောၐိတာံ ကထာကထနံ နိန္ဒနီယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:35
7 अन्तरसन्दर्भाः  

puru.sasya diirghake"satva.m tasya lajjaajanaka.m, kintu yo.sito diirghake"satva.m tasyaa gauravajanaka.m


anaacchaaditamastakaa yaa yo.sit tasyaa.h "sira.h mu.n.daniiyameva kintu yo.sita.h ke"sacchedana.m "siromu.n.dana.m vaa yadi lajjaajanaka.m bhavet tarhi tayaa sva"sira aacchaadyataa.m|


apara nca yu.smaaka.m vanitaa.h samiti.su tuu.s.niimbhuutaasti.s.thantu yata.h "saastralikhitena vidhinaa taa.h kathaapracaara.naat nivaaritaastaabhi rnighraabhi rbhavitavya.m|


ai"svara.m vaca.h ki.m yu.smatto niragamata? kevala.m yu.smaan vaa tat kim upaagata.m?


yataste lokaa rahami yad yad aacaranti taduccaara.nam api lajjaajanaka.m|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्