Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু যো জন ঈশ্ৱৰীযাদেশং কথযতি স পৰেষাং নিষ্ঠাযৈ হিতোপদেশায সান্ত্ৱনাযৈ চ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু যো জন ঈশ্ৱরীযাদেশং কথযতি স পরেষাং নিষ্ঠাযৈ হিতোপদেশায সান্ত্ৱনাযৈ চ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ယော ဇန ဤၑွရီယာဒေၑံ ကထယတိ သ ပရေၐာံ နိၐ္ဌာယဲ ဟိတောပဒေၑာယ သာန္တွနာယဲ စ ဘာၐတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu yO jana IzvarIyAdEzaM kathayati sa parESAM niSThAyai hitOpadEzAya sAntvanAyai ca bhASatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:3
42 अन्तरसन्दर्भाः  

yohan upade"senettha.m naanaakathaa lokaanaa.m samak.sa.m pracaarayaamaasa|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


yihuudaasiilau ca svaya.m pracaarakau bhuutvaa bhraat.rga.na.m naanopadi"sya taan susthiraan akurutaam|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


maa.m prati sarvva.m karmmaaprati.siddha.m kintu na sarvva.m hitajanaka.m sarvvam aprati.siddha.m kintu na sarvva.m ni.s.thaajanaka.m|


tasmaad aatmikadaayalipsavo yuuya.m samite rni.s.thaartha.m praaptabahuvaraa bhavitu.m yatadhva.m,


tva.m samyag ii"svara.m dhanya.m vadasiiti satya.m tathaapi tatra parasya ni.s.thaa na bhavati|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


sarvve yat "sik.saa.m saantvanaa nca labhante tadartha.m yuuya.m sarvve paryyaaye.ne"svariiyaade"sa.m kathayitu.m "saknutha|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


yato vayam ii"svaraat saantvanaa.m praapya tayaa saantvanayaa yat sarvvavidhakli.s.taan lokaan saantvayitu.m "saknuyaama tadartha.m so.asmaaka.m sarvvakle"sasamaye.asmaan saantvayati|


ata.h sa du.hkhasaagare yanna nimajjati tadartha.m yu.smaabhi.h sa k.santavya.h saantvayitavya"sca|


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


yuuya.m yad asmaakam avasthaa.m jaaniitha yu.smaaka.m manaa.msi ca yat saantvanaa.m labhante tadarthamevaaha.m yu.smaaka.m sannidhi.m ta.m pre.sitavaana|


sa yad yu.smaaka.m da"saa.m jaaniiyaat yu.smaaka.m manaa.msi saantvayecca tadarthamevaaha.m


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


yato.asmaakam aade"so bhraantera"sucibhaavaad votpanna.h prava ncanaayukto vaa na bhavati|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


taad.r"saan lokaan asmataprabho ryii"sukhrii.s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya.m kurvvanta.h svakiiyamanna.m bhu njataa.m|


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


yaavannaaham aagami.syaami taavat tva paa.the cetayane upade"se ca mano nidhatsva|


ye.saa nca svaamino vi"svaasina.h bhavanti taiste bhraat.rtvaat naavaj neyaa.h kintu te karmmaphalabhogino vi"svaasina.h priyaa"sca bhavantiiti heto.h sevaniiyaa eva, tvam etaani "sik.saya samupadi"sa ca|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


upade"se ca vi"svasta.m vaakya.m tena dhaaritavya.m yata.h sa yad yathaarthenopade"sena lokaan vinetu.m vighnakaari.na"sca niruttaraan karttu.m "saknuyaat tad aava"syaka.m|


etaani bhaa.sasva puur.nasaamarthyena caadi"sa prabodhaya ca, ko.api tvaa.m naavamanyataa.m|


daasaa"sca yat svaprabhuunaa.m nighnaa.h sarvvavi.saye tu.s.tijanakaa"sca bhaveyu.h pratyuttara.m na kuryyu.h


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्