Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kintu sarvve.svii"svariiyaade"sa.m prakaa"sayatsu yadyavi"svaasii j naanaakaa"nk.sii vaa ka"scit tatraagacchati tarhi sarvvaireva tasya paapaj naana.m pariik.saa ca jaayate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু সৰ্ৱ্ৱেষ্ৱীশ্ৱৰীযাদেশং প্ৰকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্ৰাগচ্ছতি তৰ্হি সৰ্ৱ্ৱৈৰেৱ তস্য পাপজ্ঞানং পৰীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু সর্ৱ্ৱেষ্ৱীশ্ৱরীযাদেশং প্রকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্রাগচ্ছতি তর্হি সর্ৱ্ৱৈরেৱ তস্য পাপজ্ঞানং পরীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု သရွွေၐွီၑွရီယာဒေၑံ ပြကာၑယတ္သု ယဒျဝိၑွာသီ ဇ္ဉာနာကာင်္က္ၐီ ဝါ ကၑ္စိတ် တတြာဂစ္ဆတိ တရှိ သရွွဲရေဝ တသျ ပါပဇ္ဉာနံ ပရီက္ၐာ စ ဇာယတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu sarvvESvIzvarIyAdEzaM prakAzayatsu yadyavizvAsI jnjAnAkAgkSI vA kazcit tatrAgacchati tarhi sarvvairEva tasya pApajnjAnaM parIkSA ca jAyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:24
8 अन्तरसन्दर्भाः  

tata.h sa aagatya paapapu.nyada.n.de.su jagato lokaanaa.m prabodha.m janayi.syati|


aha.m yadyat karmmaakarava.m tatsarvva.m mahyamakathayad etaad.r"sa.m maanavamekam aagatya pa"syata ru kim abhi.sikto na bhavati ?


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|


tva.m yadaatmanaa dhanyavaada.m karo.si tadaa yad vadasi tad yadi "si.syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta.m katha.m "sakyate?


aatmiko maanava.h sarvvaa.ni vicaarayati kintu svaya.m kenaapi na vicaaryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्