Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tva.m yadaatmanaa dhanyavaada.m karo.si tadaa yad vadasi tad yadi "si.syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta.m katha.m "sakyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱং যদাত্মনা ধন্যৱাদং কৰোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তৰ্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱং যদাত্মনা ধন্যৱাদং করোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তর্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:16
30 अन्तरसन्दर्भाः  

taan saptapuupaan miinaa.m"sca g.rhlan ii"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dadau, "si.syaa lokebhyo dadu.h|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


yii"suretebhyo.aparaa.nyapi bahuuni karmmaa.ni k.rtavaan taani sarvvaa.ni yadyekaika.m k.rtvaa likhyante tarhi granthaa etaavanto bhavanti te.saa.m dhaara.ne p.rthivyaa.m sthaana.m na bhavati| iti||


tato yihuudiiyaa lokaa aa"scaryya.m j naatvaakathayan e.saa maanu.so naadhiityaa katham etaad.r"so vidvaanabhuut?


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


parakarasamarpa.nak.sapaayaa.m prabhu ryii"su.h puupamaadaaye"svara.m dhanya.m vyaah.rtya ta.m bha"nktvaa bhaa.sitavaan yu.smaabhiretad g.rhyataa.m bhujyataa nca tad yu.smatk.rte bhagna.m mama "sariira.m; mama smara.naartha.m yu.smaabhiretat kriyataa.m|


yadyaha.m parabhaa.sayaa prarthanaa.m kuryyaa.m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni.sphalaa ti.s.thati|


yo jana.h parabhaa.saa.m bhaa.sate sa maanu.saan na sambhaa.sate kintvii"svarameva yata.h kenaapi kimapi na budhyate sa caatmanaa niguu.dhavaakyaani kathayati;


khrii.s.ta.m yii"sum aa"sritaan yu.smaan prati mama prema ti.s.thatu| iti||


ii"svarasya mahimaa yad asmaabhi.h prakaa"seta tadartham ii"svare.na yad yat pratij naata.m tatsarvva.m khrii.s.tena sviik.rta.m satyiibhuuta nca|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


tathaastu dhanyavaada"sca tejo j naana.m pra"sa.msana.m| "sauryya.m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare.asmaaka.m nitya.m nitya.m tathaastviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्