Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tasmaad aatmikadaayalipsavo yuuya.m samite rni.s.thaartha.m praaptabahuvaraa bhavitu.m yatadhva.m,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ আত্মিকদাযলিপ্সৱো যূযং সমিতে ৰ্নিষ্ঠাৰ্থং প্ৰাপ্তবহুৱৰা ভৱিতুং যতধ্ৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ আত্মিকদাযলিপ্সৱো যূযং সমিতে র্নিষ্ঠার্থং প্রাপ্তবহুৱরা ভৱিতুং যতধ্ৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် အာတ္မိကဒါယလိပ္သဝေါ ယူယံ သမိတေ ရ္နိၐ္ဌာရ္ထံ ပြာပ္တဗဟုဝရာ ဘဝိတုံ ယတဓွံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd AtmikadAyalipsavO yUyaM samitE rniSThArthaM prAptabahuvarA bhavituM yatadhvaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:12
9 अन्तरसन्दर्भाः  

ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


yuuya.m "sre.s.thadaayaan labdhu.m yatadhva.m| anena yuuya.m mayaa sarvvottamamaarga.m dar"sayitavyaa.h|


yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|


ataeva parabhaa.saavaadii yad arthakaro.api bhavet tat praarthayataa.m|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्